A 556-10 Prakriyākaumudī
Manuscript culture infobox
Filmed in: A 556/10
Title: Prakriyākaumudī
Dimensions: 25.2 x 12.2 cm x 76 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 7/16
Remarks:
Reel No. A 556-10
Inventory No. 54224
Title Prakriyākaumudīvyākhyā
Author Śrīnṛsiṃhācārya
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.2 x 12.2 cm
Folios 79
Lines per Folio 11–12
Foliation figures in the middle of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1697
Manuscript Features
Available folios are: 16–24, 26–57, 59–60, 62–65, 67–80 and 82–94.
Exposure number 5, 11, 22, 33, 39, 44, 49, 50, 56, 61, 66, 72 and 77 are out of focus.
Two exposures of fols. 67v–68r, 93v–94r
Excerpts
Beginning
viṣyāva | abhaviṣyāma iti || ato dīrgha iti dīrghaḥ | nityaṃ ṅita iti salopaḥ | abhaviṣyate ityādi pūrvavat prakriyā || suvṛṣṭiś cetyādi || bhaviṣyat subhikṣasya suvṛṣṭiṃ atra hetu hetumatoḥ suvṛṣṭi subhikṣayor bhaviṣyatkālayor aniṣpattir ato vākyād gamyate || śeṣe || upasarggasthān ninittāt parasyeti | upasargge varttamānaṃ yannimittaṃ rephaṣakāralakṣaṇaṃ tasmāt parasyety arthaḥ | (fol. 16r1–4)
End
khari ceti cartvam | śiśriṣatīti | iko jhalīti kimūtvaṃ | adhuneti dīrghaḥ | sisvriṣatīti | oḥ puyaṇjyapara ity abhyāsasyetvam | ūrṇunaviṣati | ūrṇunuviṣatīti | ajāditvād dvitīyasya nu ity asya dvitvam | rephasya tu nandrā iti niṣedhān na | idūpakṣe vibhāṣor ṇor iti | yadā ṇitvaṃ tadovaṅ | anyadā guṇaḥ | bubhūṣatīti | pūrvad dīrghaḥ | utvañ ca || jijñāpayiṣyatīti || jñā | asmāsmi ciṃ pu kimitvād hrasverati iṭi guṇe ʼyādeśe ca kṛte rūpam | iko jhal ityādi | iko jhal iti sūtraṃ hi viṃṣatītyādau kiṃ tvād guṇaniṣedho mā bhūd iti kikitvami jhalīti vidhīyata ity arthaḥ | phalam āha || (fol. 94r8–12)
Sub-colophon
śrīrāmācāryasunūr hariharabhajanaikāgrahīḥ śrīnṛsiṃhācāryoyaṃ māṇikāṃ vāpyajanayad atulaṃ viṭhṭhalācāryam āryam || tasya śrīpāṇinīyādyanuguṇaprakriyākaumudīyavyākhyānesmin prasāde niragamad amalatvā prakriyā ṇyaṃtasaṃjñā || || (fol. 90r3–5)
Microfilm Details
Reel No. A 556/10
Date of Filming 08-05-1973
Exposures 80
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 03-12-2009