A 556-10 Prakriyākaumudī

Template:NR

Manuscript culture infobox

Filmed in: A 556/10
Title: Prakriyākaumudī
Dimensions: 25.2 x 12.2 cm x 76 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 7/16
Remarks:


Reel No. A 556-10

Inventory No. 54224

Title Prakriyākaumudīvyākhyā

Author Śrīnṛsiṃhācārya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.2 x 12.2 cm

Folios 79

Lines per Folio 11–12

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

Available folios are: 16–24, 26–57, 59–60, 62–65, 67–80 and 82–94.

Exposure number 5, 11, 22, 33, 39, 44, 49, 50, 56, 61, 66, 72 and 77 are out of focus.

Two exposures of fols. 67v–68r, 93v–94r

Excerpts

Beginning

viṣyāva | abhaviṣyāma iti || ato dīrgha iti dīrghaḥ | nityaṃ ṅita iti salopaḥ | abhaviṣyate ityādi pūrvavat prakriyā || suvṛṣṭiś cetyādi || bhaviṣyat subhikṣasya suvṛṣṭiṃ atra hetu hetumatoḥ suvṛṣṭi subhikṣayor bhaviṣyatkālayor aniṣpattir ato vākyād gamyate || śeṣe || upasarggasthān ninittāt parasyeti | upasargge varttamānaṃ yannimittaṃ rephaṣakāralakṣaṇaṃ tasmāt parasyety arthaḥ | (fol. 16r1–4)

End

khari ceti cartvam | śiśriṣatīti | iko jhalīti kimūtvaṃ | adhuneti dīrghaḥ | sisvriṣatīti | oḥ puyaṇjyapara ity abhyāsasyetvam | ūrṇunaviṣati | ūrṇunuviṣatīti | ajāditvād dvitīyasya nu ity asya dvitvam | rephasya tu nandrā iti niṣedhān na | idūpakṣe vibhāṣor ṇor iti | yadā ṇitvaṃ tadovaṅ | anyadā guṇaḥ | bubhūṣatīti | pūrvad dīrghaḥ | utvañ ca || jijñāpayiṣyatīti || jñā | asmāsmi ciṃ pu kimitvād hrasverati iṭi guṇe ʼyādeśe ca kṛte rūpam | iko jhal ityādi | iko jhal iti sūtraṃ hi viṃṣatītyādau kiṃ tvād guṇaniṣedho mā bhūd iti kikitvami jhalīti vidhīyata ity arthaḥ | phalam āha || (fol. 94r8–12)

Sub-colophon

śrīrāmācāryasunūr hariharabhajanaikāgrahīḥ śrīnṛsiṃhācāryoyaṃ māṇikāṃ vāpyajanayad atulaṃ viṭhṭhalācāryam āryam || tasya śrīpāṇinīyādyanuguṇaprakriyākaumudīyavyākhyānesmin prasāde niragamad amalatvā prakriyā ṇyaṃtasaṃjñā || || (fol. 90r3–5)

Microfilm Details

Reel No. A 556/10

Date of Filming 08-05-1973

Exposures 80

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 03-12-2009